अक्टूबर 30, 2006

नमांसि!

Posted in Sanskrit at 5:19 अपराह्न द्वारा koham

सर्वेभ्यो नमः |
बहुषु अवसरेषु बहवः जनाः भवान् blog आरम्भं करोतु इति आग्रहीतवन्तः । एतावत् पर्यन्तम् मया तस्य आवश्यकता एव न सम्यगवगता । परन्तु संस्कृतभारत्याः वार्षिकमेलनानन्तरम् मया चिन्तितं यत् मया किञ्चित् संस्कृताभ्यासः करणीयः इति । अतः अहं चिन्तितवान् संस्कृतेन blog लिखामि इति। येन प्रकारेण मम संस्कृताभ्यासः अपि भविष्यति, अपि च ये जनाः माम् blog करोतु इति आग्रहीतवन्तः ते अपि सन्तुष्टाः भवेयु: । परन्तु अत्र अहं प्रमुखतया संस्कृतेन लिखामि । यदि समयावकाशः लभ्यते तर्हि आङ्ग्लभाषया अपि लिखामि ।

प्रथमलेखनं तु किमर्थं blog नाम एवम् अस्ति इति विवृणाति इति सम्प्रदायः अस्ति । अहमपि तत्सम्प्रदायानुसारेण अत्र विवृणामि यत् मया किमर्थं एतन्नाम चितम् इति।

प्रथमतया तु इदानीम् अहं चिन्तयन् अस्मि – जीवने मम उद्देशः कः ? अहं तु PhD कुर्वन् अस्मि एव परन्तु तदनन्तरं मया किं करणीयम् ? दशवर्षानन्तरम् अहं कः स्याम् ? इति । यद्यहम् एतेषां प्रश्नानाम् उत्तरं ज्ञातुं वा दातुं वा इच्छामि चेत् प्रथमतया तु मया ज्ञातवयं यत् कोऽहम् इति । अतः एव अत्र प्रयासः क्रीयते तत्प्रश्नस्य उत्तरम् अन्वेषयितुम् ।

अपि च *nix systems (unix/linux) मध्ये “whoami” इति command अस्ति । अतः एतेन नाम्ना *nix systems कृते मम प्रीतिः अपि व्यक्तः भवति ।

अत्र प्रायः बहवः दोषाः स्युः । ते विद्वद्भिः क्षम्यताम् इति सविनयं प्रार्थना । यदि मां सूचयन्ति च तेन मम भाषाज्ञानं वर्धेत । अतः कृपया दोषान् comments विभागे लिखतु ।
——————–

hello all,

I have finally decided to start blogging!!! But the only difference is that the blog will be mainly in sanskrit – so that I can practice the language. If I have time on my hands, I will translate into English also. I invite people really interested in reading my writing (sic!) to learn the beautiful language of Sanskrit.

In keeping with tradition, I will explain the title of the blog in the first post. The name “ko&ham” means who am I? I am planning to document my thoughts on life and day to day occurences here so that by reading and analysing them, I may better understand myself. Hence the name. Also, on unix/linux systems, “whoami” is a command. Thus, the name also embodies my love for *nix systems.

Henceforth, I might not be able to translate into English. Once again, let me invite everyone who visits this blog to learn and be mesmerized by sanskrit

धन्यवादा:

__________

जयतु संस्कृतम् । जयतु मनुकुलम् ।

5 टिप्पणियां »

  1. Vinay said,

    Avinash,

    Nice to see your blog especially in Samskritam.
    I will try to learn the language to read your blog.

    All the best.

    Microsoft hosted “Indic Blogger Awards”, in which Sanskrit Blog Award went to this blog – http://sanskrit-quote.blogspot.com/ (You might be already knowing this site).

  2. Ramsub said,

    Hey Avinash…

    When you are putting text in Sankrit, make sure that the typing is right.. there are some problems like that with Dheerga ‘Ee’.

    Nice to see u blogging.

  3. koham said,

    Thought I would mention this here as others might have the same problem. Good to know that you are having font problems because that means you are most probably using firefox 😀
    Go to Control Panel -> Regional and Language Options -> Languages.
    Check the box which says Install files for complex script and right-to-left languages (including Thai) and click ok.
    After this you should not have any problems.

  4. sanjay kumar singh said,

    dear
    i want to koham’s writer name .pls if find the original than send me as urgent. rec’d

  5. sanjay kumar singh said,

    hi
    dear
    sir
    i want to purchase this book and u tell me where is avaible in delhi .this is very urgent.


Leave a reply to Ramsub जवाब रद्द करें